A 406-16 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/16
Title: Jyotiṣaratnamālā
Dimensions: 22.3 x 6.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1869
Remarks:


Reel No. A 406-16 Inventory No. 25141

Title Jyotiṣaratnamālā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; available fols. are: 15–20

Size 22.5 x 6.3 cm

Folios 6

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1869

Manuscript Features

The text is written in corrupt Sanskrit so mistakes are not marked everywhere.

Excerpts

Beginning

/// -cit |

haste ca citrāṣu (!) tathāśvinīṣu,

svātau ca puṣyai (!) ca punarvvasau ca |

proktāni sarvvāṇy api kuñjalānāṃ

karmmāṇi garggapramukhai(2)ḥ śubhāni ||

puṣyaśraviṣṭhāśvinasomabheṣu

pauṣṇānilādityakarāhvayeṣu |

sa cāruṇarkkeṣu budhaiḥ smṛtini (!)

sarvvāni (!) karmmāni (!) (3) tulaṅgamāṇāṃ (!) ||

sākravāsavakareṣu (!) viśākhā

puṣyāvāruṇapunarvasukeṣu (!) |

aśviyūṣabhayuteṣu (!) vidheyo

vikayakayavidhi(4)ḥ surabhīnāṃ || 38 || (fol. 15r1–4)

End

bhām ekaviṃśatimitā (!) kathitās tu mohāt

nirghāta(kamya)kuliśāḥ piriveśayuktāḥ (!) |

(3) ṣaṣṭhindriyadyūnaśubhaṃ (!) khalu karma-

siddhim prayānti dahano stu viṣādisādhyaṃ ||

sūryyātiṣṭhetabhāt (!) bhujaṃgapitṛbhāt tvaṣṭeṣu mitreṣu tau

(4) pauṣṇe ca kramaśobhanaṅganaṃ na yogītāṃ śurāsaṃyute |

dhiṣṇe tāva (!) tithiḥ pataty avitathañ ca (śrī)sacañcāyudhā

tasmin nābhyaśubhecchubhi (!) (5) nijadvitaṃ kāmyaṃ na kāmyām budheḥ (!) ||

ānanda (!) kāladaṇḍo dhūmākhyau (!) tha prajāpatiḥ

saumyaḥ | dhvākṣo (!)  tha dhvajanāmā śrīvatso vajramudgaro/// (fol. 20v2–5)

Colophon

iti jyotiṣa(5)śāstraratnamālāyā (!) muhūttaprakaraṇaṃ saptamaṃ samāpta (!) ||     || (fol. 20v4–5)

Microfilm Details

Reel No. A 406/16

Date of Filming 25-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-07-2006

Bibliography